A 1346-16 Meghadūta

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1346/16
Title: Meghadūta
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. A 1346-16 Inventory No.: NEW

Title Meghadūta

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.0 x 10.5 cm

Binding Hole 1; in the centre

Folios 11

Lines per Folio 11

Foliation figures in the upper left-hand margin under the word meghadūtasūtra and in the lower right-hand margin on the verso

Scribe Harṣakīrtti

Date of Copying SAM 1658

Place of Deposit NAK

Accession No. 1/1427

Manuscript Features

Excerpts

Beginning

|| ❖ || śrīsarassvatyai namaḥ || ||

kaścit kāṃtāvirahaguruṇā svādhikārapramattaḥ |śāpenāstaṃgamitamahimā varṣabhoyena (!) bharttuḥ |

yakṣaś cakre janakatanayāsnānapuṇyodakeṣu |snigdhacchāyātaruṣu vasatiṃ rāmagiryāśrameṣu || 1 ||

tasminn adrau katicid abalāviprayuktaḥ sa kāmī |

nītvā māsān kanakavalayabhraṃśariktaprakoṣṭhaḥ |

āṣāḍhasya prathamadivase megham āśliṣṭasānuṃ

vaprakrīḍāpariṇatagajaprekṣaṇīyaṃ dadarśa || 2 || (fol. 1v1–4)

End

taṃ saṃdeśaṃ jaladharavaro divyavācācacakṣe

prāṇāṃs tasyā janahitarato rakṣituṃ yakṣavadhvāḥ |

prāpyodaṃtaṃ pramuditamanā[[ḥ]] sāpi tasthau svabharttuḥ

keṣāṃ na syād abhimataphalā prārthanā hy uttameṣu 124

śrutvā vārttāṃ jaladakathitāṃ tāṃ dhaneśo [ʼ]pi sadyaḥ

śāpasyāṃtaṃ karuṇahṛdayaḥ saṃvidhāyāstakopaḥ ||

saṃyojyaitau vigalitaśucau daṃpatī hṛṣṭacittau

bhogān iṣṭān aviratasukhaṃ bhojayāmāsa śaśvat 125 || ❖ ||

iti maṃdākrāṃtā chaṃdaḥ || ❖ || (fol. 11r3–7)

Colophon

iti śrīmahākavikālidāsa⟪kṛto⟫viracitaṃ meghadū⟨⟨ha⟩⟩tā⟪si⟫bhidhānaṃ mahākāvyaṃ samāptaṃ || ❖ ||

itthaṃbhūtaṃ sucaritam idaṃ meghadūtaṃ ca nāmnā

kāmakrīḍāvirahitajane viprayukte vinodaḥ |

meghasyāsmin atinipuṇatā buddhibhāvāḥ kavīnāṃ

natvāryāyāś caraṇayugalaṃ kālidāsaś cakāra 126 || ❖ ||

ity ākhyāte surapatisakhā śailakulyāpurīṣu

sthitvā sthitvā dhanapatipurīṃ vāsaraiḥ kaiścid āpa

matvāgāraṃ kanakaruciraṃ lakṣaṇaiḥ pūrvam uktais

tasyotsaṃge kṣititalagatāṃ tāṃ ca dīnāṃ dadarśa || 127

tasmād adrer nigaditapathā śīgram etyālakāyāṃ

yakṣāgāraṃ galita(vicakaṃ) dṛṣṭacihnair viditvā

yat saṃdiṣṭaṃ praṇayamadhuraṃ guhyakena prayatnāt

tadgehinyāḥ sakalam avadat kāmarūpī payodaḥ || 28 || ||

iti śrīmeghadūtakāvyaṃ saṃpūrṇaṃ || samvat 1658 bhādrapadabahula 14 dine śrī(nāgapurīyatapāgachebhaºº śrīcaṃdrakīrttisūri‥‥‥‥|| śrīmānakīrttisūri ‥‥| śrīharṣakīrttisūribhr lekhitaḥ (!) || samarasiṃhapaṭhanārthaṃ || (fol. 10r7–10v4)

Microfilm Details

Reel No. A 1346/16

Date of Filming 10-10-1988

Exposures 15

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fol. 1v.

Catalogued by BK

Date 03-09-2007

Bibliography