A 1346-16 Meghadūta
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1346/16
Title: Meghadūta
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:
Reel No. A 1346-16 Inventory No.: NEW
Title Meghadūta
Author Kālidāsa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26.0 x 10.5 cm
Binding Hole 1; in the centre
Folios 11
Lines per Folio 11
Foliation figures in the upper left-hand margin under the word meghadūtasūtra and in the lower right-hand margin on the verso
Scribe Harṣakīrtti
Date of Copying SAM 1658
Place of Deposit NAK
Accession No. 1/1427
Manuscript Features
Excerpts
Beginning
|| ❖ || śrīsarassvatyai namaḥ || ||
kaścit kāṃtāvirahaguruṇā svādhikārapramattaḥ |śāpenāstaṃgamitamahimā varṣabhoyena (!) bharttuḥ |
yakṣaś cakre janakatanayāsnānapuṇyodakeṣu |snigdhacchāyātaruṣu vasatiṃ rāmagiryāśrameṣu || 1 ||
tasminn adrau katicid abalāviprayuktaḥ sa kāmī |
nītvā māsān kanakavalayabhraṃśariktaprakoṣṭhaḥ |
āṣāḍhasya prathamadivase megham āśliṣṭasānuṃ
vaprakrīḍāpariṇatagajaprekṣaṇīyaṃ dadarśa || 2 || (fol. 1v1–4)
End
taṃ saṃdeśaṃ jaladharavaro divyavācācacakṣe
prāṇāṃs tasyā janahitarato rakṣituṃ yakṣavadhvāḥ |
prāpyodaṃtaṃ pramuditamanā[[ḥ]] sāpi tasthau svabharttuḥ
keṣāṃ na syād abhimataphalā prārthanā hy uttameṣu 124
śrutvā vārttāṃ jaladakathitāṃ tāṃ dhaneśo [ʼ]pi sadyaḥ
śāpasyāṃtaṃ karuṇahṛdayaḥ saṃvidhāyāstakopaḥ ||
saṃyojyaitau vigalitaśucau daṃpatī hṛṣṭacittau
bhogān iṣṭān aviratasukhaṃ bhojayāmāsa śaśvat 125 || ❖ ||
iti maṃdākrāṃtā chaṃdaḥ || ❖ || (fol. 11r3–7)
Colophon
iti śrīmahākavikālidāsa⟪kṛto⟫viracitaṃ meghadū⟨⟨ha⟩⟩tā⟪si⟫bhidhānaṃ mahākāvyaṃ samāptaṃ || ❖ ||
itthaṃbhūtaṃ sucaritam idaṃ meghadūtaṃ ca nāmnā
kāmakrīḍāvirahitajane viprayukte vinodaḥ |
meghasyāsmin atinipuṇatā buddhibhāvāḥ kavīnāṃ
natvāryāyāś caraṇayugalaṃ kālidāsaś cakāra 126 || ❖ ||
ity ākhyāte surapatisakhā śailakulyāpurīṣu
sthitvā sthitvā dhanapatipurīṃ vāsaraiḥ kaiścid āpa
matvāgāraṃ kanakaruciraṃ lakṣaṇaiḥ pūrvam uktais
tasyotsaṃge kṣititalagatāṃ tāṃ ca dīnāṃ dadarśa || 127
tasmād adrer nigaditapathā śīgram etyālakāyāṃ
yakṣāgāraṃ galita(vicakaṃ) dṛṣṭacihnair viditvā
yat saṃdiṣṭaṃ praṇayamadhuraṃ guhyakena prayatnāt
tadgehinyāḥ sakalam avadat kāmarūpī payodaḥ || 28 || ||
iti śrīmeghadūtakāvyaṃ saṃpūrṇaṃ || samvat 1658 bhādrapadabahula 14 dine śrī(nāgapurīyatapāgachebhaºº śrīcaṃdrakīrttisūri‥‥‥‥|| śrīmānakīrttisūri ‥‥| śrīharṣakīrttisūribhr lekhitaḥ (!) || samarasiṃhapaṭhanārthaṃ || (fol. 10r7–10v4)
Microfilm Details
Reel No. A 1346/16
Date of Filming 10-10-1988
Exposures 15
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fol. 1v.
Catalogued by BK
Date 03-09-2007
Bibliography